Tuesday, March 8, 2011

Radhey Radhey Radhey Jai Shri Krishna by neetu


Friday, March 4, 2011

Shivoham By Neetu


MANDALAS * SHIVOHAM BY NEETU


Mahamrityunjaya - Aahvaan by Neetu


Mahamrityunjaya Mantra (9 times) by Rudrayamala Tantra Lord Shiva


Pratayngira Stotra :-एकाहिकं द्याहिकं ज्याहिकं चतुर्थिकम, मासिकं द्वामासिकं त्रमासिकं चतुर्थमासिकं वातिकम पयतिकम श्लेशिमिकम सन्निपातिकम सतत ज्वर षड्ज्वर त्रिदोष भैद्ज्वर गृहनक्षत्र,दोषोंन्हर हरकाली शर शर गौरी धम-धम विद्यम आलो ताले,माल तमाले, गंधे-बंधे पच्च -पच्च विद्या मत्थ-मत्थ नाशय पापं हर-हर दुख्स्वप्न दिघ्न विनाशनी रजनि संन्धे दुन्दुभिनादे माने वेगे शंखनी व जणी गदिनी शूलनी अपमृत्यु विनाशनी विश्वेश्वरी द्रावनी-द्राणी केशि बदइते पशुपति गणिते दुष्ट बदइते पशुपति गणिते दुष्ट दुरन्ते भीम मर्दिन दुंदभि-दमनी शपरिर्की गति मातंगी ॐ आं ह्रीं कुं कौं कुरु-कुरु स्वाहा ! येमांदी विशन्ति प्रत्येक्षम्बा परोक्षे बातानरी नमोम मौम ॐ मर्दय-मर्दय पातय-पातय शोषय-शोषय उच्छादै -उच्छादै ब्रह्मणि माहेश्वरी कौमारि वाराही वैनायकी ऐन्द्री चान्द्री-चंद्री चामुंडे वारूणी वाय विलक्छ रक्ष प्रचंड तीव्रे इन्द्रो पेन्दरी शंखनी जय-विजय शान्ति स्वस्ति पुष्टि धृति विवर्धिनी कम्भाकुशे काम धुंदे सर्व काम वरंप्रदे सर्व भूतेषु माम प्रियं कुरु-कुरु स्वाहा ! आकरिपिनि आवेशिनी ज्वाला मालिनी,रमणि-रामणि, धरणी-धारिनि,तपनी-तापिनी, सदवोंन्मादिनी शोखणि सम्मोद्नी महानीले नीलपताके महागौरी महाश्रिये महामारि आदित्ये रश्मि जानिहवि यमघंटे किल-किल सुरभि चिंतामनि स्त्रोत पन्ने सर्व काम दुधे यथा मनिखितम कुर्यानी तन्मे सिंचन्तु स्वाहा ! ॐ भू: स्वाहा, ॐ भु: स्स्वाहा, ॐ स्व स्वाहा ! ॐ भूर्भुस्स्वस्स्वाहा पतये वागतं पापं ततैव प्रतिगछ्न्तु स्वाहा ! ॐ वने-रणे ॐ ॐ ॐ ॐ ॐ रं रं रं रं रं रक्ष-रक्ष सर्वोपद्र्वेभ्योम हामे-घैर छाग्नि समव्रतक विधुदर्कम मूर्ति कपिर्दनी दिव्य कनकाम मोरह्वी कचमाला धारिणी शिति कपाल भ्रघाघ्रा जिन परिवृते परमेश्वरि प्रिये मम शत्रुन छिन्छि-छिन्छि, भिथि-भिथि, विद्रावे-विद्रावे, देव पिल पिशाच नागासुर गरुण किन्नर विद्याधर ग्रह गन्धर्व यक्ष राक्षस प्रेत गुह्यकं लोकपाला नवग्रह न-लो पालो स्तम्भय-स्तम्भय मारय-मारय चे मम धारकस्य शलवस्ता न निकीलिते-निकीलिते येचे मम विधान कर्म कुर्वन्ति कार्यन्ति वातेखाम विद्याम स्तभ्य- स्तभ्य स्थानं किलय-किलय, देशं घातय-घातय विश्वमूर्ते महातेजसे !

Pratayngira Stotra :-(1) ॐ यःयः ॐ ठ: ठ: मम शत्रुन स्तम्भय-स्तम्भय विश्वमूर्ते महातेजसे ! (2) ॐ यःयः ॐ ठ: ठ: मम शत्रुणाम श्रेय स्तम्भय-स्तम्भय विश्वमूर्ते महातेजसे ! (3) ॐ यःयः ॐ ठ: ठ: मम शत्रुणाम नेत्रे स्तम्भय-स्तम्भय विश्वमूर्ते महातेजसे !(4) ॐ यःयः ॐ ठ: ठ: मम शत्रुणाम जिह्वा स्तम्भय-स्तम्भय विश्वमूर्ते महातेजसे !(5) ॐ यःयः ठ: ठ: मम शत्रुणाम हस्तो स्तम्भय-स्तम्भय विश्वमूर्ते ! (6) ॐ यःयः ॐ ठ: ठ: मम शत्रुणाम हृदयं स्तम्भय-स्तम्भय विश्वमूर्ते ! (7) ॐ यःयः ॐ ठ: ठ: मम शत्रुणाम पादै (पेर) स्तम्भय-स्तम्भय मिष्ठान स्तम्भय-स्तम्भय विश्वमूर्ते ! (8) ॐ यःयः ॐ ठ: ठ: मम शत्रुनाम कुटुम-वाक्यानि स्तम्भय-स्तम्भय विश्वमूर्ते ! (9) ॐ यःयः ॐ ठ: ठ: मम शत्रुनाम स्थानं कीलय-कीलय विश्वमूर्ते ! (10) ॐ यःयः ॐ ठ: ठ: मम शत्रुनाम ग्रामं कीलय-कीलय विश्वमूर्ते (11) ॐ यःयः ॐ ठ: ठ: मम शत्रुनाम mandalam कीलय-कीलय विश्वमूर्ते ! (12) ॐ यःयः ॐ ठ: ठ: मम शत्रुनाम देशम कीलय-कीलय विश्वमूर्ते ! सर्वसिद्ध महाभागे मम धारकस्य सपरिवारस्य सर्वतो रक्षणं कुरु-कुरु स्वाहा ! (1) ॐ ॐ ॐ ॐ (2) ठः ठः ठः (3) हुं हुं हुं (4) यं यं यं यं यं (5) रं रं रं रं रं (6) लं लं लं लं लं (7) बं बं बं बं बं (8) ह्रीं ह्रीं ह्रीं ह्रीं ह्रीं ॐप्रत्यंगिरे महाविद्हम मम धारकस्य सर्वतो रक्षणं कुरु कुरु स्वाहा ! ॐनमो भगवती दुष्ट चान्द्र्लिनी त्रिशूल बज्रांग कुश शक्ति धारणी, रुधिर मांस भक्छनी, कपाल खट्टागाशि धारणी, मम धारकस्य सलुन हन-हन दह-दह धम-धम मथ-मथ सर्व दुष्ठानम ग्रसि –ग्रसि अहूम फट स्वाहा !!